वापिः _vāpiḥ _पी _pī

वापिः _vāpiḥ _पी _pī
वापिः पी f. [वप्-इञ् वा ङीप्; Uṇ.4.125] A well, any large oblong or circular reservoir of water; कूप- वापीजलानां च (हरणे) शुद्धिश्चान्द्रायणं स्मृतम् Ms.11.163; वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Me.78.
-Comp. -जलम् (वापीजलम्) lake-water.
-विस्तीर्णम् a hole resembling a pond; Mk.
-हः the Chātaka bird.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать реферат

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”